कृदन्तरूपाणि - दंस् - दसिँ दर्शनदंशनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दंसनम्
अनीयर्
दंसनीयः - दंसनीया
ण्वुल्
दंसकः - दंसिका
तुमुँन्
दंसयितुम् / दंसितुम्
तव्य
दंसयितव्यः / दंसितव्यः - दंसयितव्या / दंसितव्या
तृच्
दंसयिता / दंसिता - दंसयित्री / दंसित्री
क्त्वा
दंसयित्वा / दंसित्वा
क्तवतुँ
दंसितवान् - दंसितवती
क्त
दंसितः - दंसिता
शानच्
दंसयमानः / दंसमानः - दंसयमाना / दंसमाना
यत्
दंस्यः - दंस्या
ण्यत्
दंस्यः - दंस्या
अच्
दंसः - दंसा
घञ्
दंसः
दंसा
युच्
दंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः