कृदन्तरूपाणि - दंश् + यङ् - दंशँ दशने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दन्दशनम् / दंदशनम्
अनीयर्
दन्दशनीयः / दंदशनीयः - दन्दशनीया / दंदशनीया
ण्वुल्
दन्दशकः / दंदशकः - दन्दशिका / दंदशिका
तुमुँन्
दन्दशितुम् / दंदशितुम्
तव्य
दन्दशितव्यः / दंदशितव्यः - दन्दशितव्या / दंदशितव्या
तृच्
दन्दशिता / दंदशिता - दन्दशित्री / दंदशित्री
क्त्वा
दन्दशित्वा / दंदशित्वा
क्तवतुँ
दन्दशितवान् / दंदशितवान् - दन्दशितवती / दंदशितवती
क्त
दन्दशितः / दंदशितः - दन्दशिता / दंदशिता
शानच्
दन्दश्यमानः / दंदश्यमानः - दन्दश्यमाना / दंदश्यमाना
यत्
दन्दश्यः / दंदश्यः - दन्दश्या / दंदश्या
घञ्
दन्दशः / दंदशः
दन्दशा / दंदशा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः