कृदन्तरूपाणि - त्रुट् - त्रुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रुटनम्
अनीयर्
त्रुटनीयः - त्रुटनीया
ण्वुल्
त्रोटकः - त्रोटिका
तुमुँन्
त्रुटितुम्
तव्य
त्रुटितव्यः - त्रुटितव्या
तृच्
त्रुटिता - त्रुटित्री
क्त्वा
त्रुटित्वा
क्तवतुँ
त्रुटितवान् - त्रुटितवती
क्त
त्रुटितः - त्रुटिता
शतृँ
त्रुट्यन् / त्रुटन् - त्रुट्यन्ती / त्रुटन्ती
ण्यत्
त्रोट्यः - त्रोट्या
घञ्
त्रोटः
त्रुटः - त्रुटा
क्तिन्
त्रुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः