कृदन्तरूपाणि - त्रङ्ग् + णिच्+सन् - त्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तित्रङ्गयिषणम्
अनीयर्
तित्रङ्गयिषणीयः - तित्रङ्गयिषणीया
ण्वुल्
तित्रङ्गयिषकः - तित्रङ्गयिषिका
तुमुँन्
तित्रङ्गयिषितुम्
तव्य
तित्रङ्गयिषितव्यः - तित्रङ्गयिषितव्या
तृच्
तित्रङ्गयिषिता - तित्रङ्गयिषित्री
क्त्वा
तित्रङ्गयिषित्वा
क्तवतुँ
तित्रङ्गयिषितवान् - तित्रङ्गयिषितवती
क्त
तित्रङ्गयिषितः - तित्रङ्गयिषिता
शतृँ
तित्रङ्गयिषन् - तित्रङ्गयिषन्ती
शानच्
तित्रङ्गयिषमाणः - तित्रङ्गयिषमाणा
यत्
तित्रङ्गयिष्यः - तित्रङ्गयिष्या
अच्
तित्रङ्गयिषः - तित्रङ्गयिषा
घञ्
तित्रङ्गयिषः
तित्रङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः