कृदन्तरूपाणि - तृह् + सन् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितर्हिषणम् / तितृक्षणम्
अनीयर्
तितर्हिषणीयः / तितृक्षणीयः - तितर्हिषणीया / तितृक्षणीया
ण्वुल्
तितर्हिषकः / तितृक्षकः - तितर्हिषिका / तितृक्षिका
तुमुँन्
तितर्हिषितुम् / तितृक्षितुम्
तव्य
तितर्हिषितव्यः / तितृक्षितव्यः - तितर्हिषितव्या / तितृक्षितव्या
तृच्
तितर्हिषिता / तितृक्षिता - तितर्हिषित्री / तितृक्षित्री
क्त्वा
तितर्हिषित्वा / तितृक्षित्वा
क्तवतुँ
तितर्हिषितवान् / तितृक्षितवान् - तितर्हिषितवती / तितृक्षितवती
क्त
तितर्हिषितः / तितृक्षितः - तितर्हिषिता / तितृक्षिता
शतृँ
तितर्हिषन् / तितृक्षन् - तितर्हिषन्ती / तितृक्षन्ती
यत्
तितर्हिष्यः / तितृक्ष्यः - तितर्हिष्या / तितृक्ष्या
अच्
तितर्हिषः / तितृक्षः - तितर्हिषा - तितृक्षा
घञ्
तितर्हिषः / तितृक्षः
तितर्हिषा / तितृक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः