कृदन्तरूपाणि - तृंह् - तृंहूँ हिंसार्थाः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तृंहणम्
अनीयर्
तृंहणीयः - तृंहणीया
ण्वुल्
तृंहकः - तृंहिका
तुमुँन्
तृंहितुम् / तृण्ढुम्
तव्य
तृंहितव्यः / तृण्ढव्यः - तृंहितव्या / तृण्ढव्या
तृच्
तृंहिता / तृण्ढा - तृंहित्री / तृण्ढ्री
क्त्वा
तृंहित्वा / तृढ्वा
क्तवतुँ
तृढवान् - तृढवती
क्त
तृढः - तृढा
शतृँ
तृंहन् - तृंहन्ती / तृंहती
ण्यत्
तृंह्यः - तृंह्या
अच्
तृंहः - तृंहा
घञ्
तृंहः
तृंहा


सनादि प्रत्ययाः

उपसर्गाः