कृदन्तरूपाणि - तुम्ब् - तुबिँ अदर्शने अर्दन इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुम्बनम्
अनीयर्
तुम्बनीयः - तुम्बनीया
ण्वुल्
तुम्बकः - तुम्बिका
तुमुँन्
तुम्बयितुम् / तुम्बितुम्
तव्य
तुम्बयितव्यः / तुम्बितव्यः - तुम्बयितव्या / तुम्बितव्या
तृच्
तुम्बयिता / तुम्बिता - तुम्बयित्री / तुम्बित्री
क्त्वा
तुम्बयित्वा / तुम्बित्वा
क्तवतुँ
तुम्बितवान् - तुम्बितवती
क्त
तुम्बितः - तुम्बिता
शतृँ
तुम्बयन् / तुम्बन् - तुम्बयन्ती / तुम्बन्ती
शानच्
तुम्बयमानः / तुम्बमानः - तुम्बयमाना / तुम्बमाना
यत्
तुम्ब्यः - तुम्ब्या
ण्यत्
तुम्ब्यः - तुम्ब्या
अच्
तुम्बः - तुम्बा
घञ्
तुम्बः
तुम्बः - तुम्बा
तुम्बा
युच्
तुम्बना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः