कृदन्तरूपाणि - तुत्थ - तुत्थ आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुत्थनम्
अनीयर्
तुत्थनीयः - तुत्थनीया
ण्वुल्
तुत्थकः - तुत्थिका
तुमुँन्
तुत्थयितुम् / तुत्थितुम्
तव्य
तुत्थयितव्यः / तुत्थितव्यः - तुत्थयितव्या / तुत्थितव्या
तृच्
तुत्थयिता / तुत्थिता - तुत्थयित्री / तुत्थित्री
क्त्वा
तुत्थयित्वा / तुत्थित्वा
क्तवतुँ
तुत्थितवान् - तुत्थितवती
क्त
तुत्थितः - तुत्थिता
शतृँ
तुत्थयन् / तुत्थन् - तुत्थयन्ती / तुत्थन्ती
शानच्
तुत्थयमानः / तुत्थमानः - तुत्थयमाना / तुत्थमाना
यत्
तुत्थ्यः - तुत्थ्या
अच्
तुत्थः - तुत्था
घञ्
तुत्थः
क्तिन्
तुत्तिः / तुत्त्तिः
युच्
तुत्थना


सनादि प्रत्ययाः

उपसर्गाः