कृदन्तरूपाणि - तुण्ड् - तुडिँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुण्डनम्
अनीयर्
तुण्डनीयः - तुण्डनीया
ण्वुल्
तुण्डकः - तुण्डिका
तुमुँन्
तुण्डयितुम् / तुण्डितुम्
तव्य
तुण्डयितव्यः / तुण्डितव्यः - तुण्डयितव्या / तुण्डितव्या
तृच्
तुण्डयिता / तुण्डिता - तुण्डयित्री / तुण्डित्री
क्त्वा
तुण्डयित्वा / तुण्डित्वा
क्तवतुँ
तुण्डितवान् - तुण्डितवती
क्त
तुण्डितः - तुण्डिता
शतृँ
तुण्डयन् / तुण्डन् - तुण्डयन्ती / तुण्डन्ती
शानच्
तुण्डयमानः / तुण्डमानः - तुण्डयमाना / तुण्डमाना
यत्
तुण्ड्यः - तुण्ड्या
ण्यत्
तुण्ड्यः - तुण्ड्या
अच्
तुण्डः - तुण्डा
घञ्
तुण्डः
तुण्डः - तुण्डा
तुण्डा
युच्
तुण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः