कृदन्तरूपाणि - तुञ्ज् - तुजिँ हिंसाबलादाननिकेतनेषु - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुञ्जनम्
अनीयर्
तुञ्जनीयः - तुञ्जनीया
ण्वुल्
तुञ्जकः - तुञ्जिका
तुमुँन्
तुञ्जयितुम् / तुञ्जितुम्
तव्य
तुञ्जयितव्यः / तुञ्जितव्यः - तुञ्जयितव्या / तुञ्जितव्या
तृच्
तुञ्जयिता / तुञ्जिता - तुञ्जयित्री / तुञ्जित्री
क्त्वा
तुञ्जयित्वा / तुञ्जित्वा
क्तवतुँ
तुञ्जितवान् - तुञ्जितवती
क्त
तुञ्जितः - तुञ्जिता
शतृँ
तुञ्जयन् / तुञ्जन् - तुञ्जयन्ती / तुञ्जन्ती
शानच्
तुञ्जयमानः / तुञ्जमानः - तुञ्जयमाना / तुञ्जमाना
यत्
तुञ्ज्यः - तुञ्ज्या
ण्यत्
तुञ्ज्यः - तुञ्ज्या
अच्
तुञ्जः - तुञ्जा
घञ्
तुञ्जः
तुञ्जः - तुञ्जा
तुञ्जा
युच्
तुञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः