कृदन्तरूपाणि - तय् - तयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तयनम्
अनीयर्
तयनीयः - तयनीया
ण्वुल्
तायकः - तायिका
तुमुँन्
तयितुम्
तव्य
तयितव्यः - तयितव्या
तृच्
तयिता - तयित्री
क्त्वा
तयित्वा
क्तवतुँ
तयितवान् - तयितवती
क्त
तयितः - तयिता
शानच्
तयमानः - तयमाना
ण्यत्
ताय्यः - ताय्या
अच्
तयः - तया
घञ्
तायः
क्तिन्
ततिः


सनादि प्रत्ययाः

उपसर्गाः