कृदन्तरूपाणि - तञ्च् + सन् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितञ्चिषणम् / तितङ्क्षणम्
अनीयर्
तितञ्चिषणीयः / तितङ्क्षणीयः - तितञ्चिषणीया / तितङ्क्षणीया
ण्वुल्
तितञ्चिषकः / तितङ्क्षकः - तितञ्चिषिका / तितङ्क्षिका
तुमुँन्
तितञ्चिषितुम् / तितङ्क्षितुम्
तव्य
तितञ्चिषितव्यः / तितङ्क्षितव्यः - तितञ्चिषितव्या / तितङ्क्षितव्या
तृच्
तितञ्चिषिता / तितङ्क्षिता - तितञ्चिषित्री / तितङ्क्षित्री
क्त्वा
तितञ्चिषित्वा / तितङ्क्षित्वा
क्तवतुँ
तितञ्चिषितवान् / तितङ्क्षितवान् - तितञ्चिषितवती / तितङ्क्षितवती
क्त
तितञ्चिषितः / तितङ्क्षितः - तितञ्चिषिता / तितङ्क्षिता
शतृँ
तितञ्चिषन् / तितङ्क्षन् - तितञ्चिषन्ती / तितङ्क्षन्ती
यत्
तितञ्चिष्यः / तितङ्क्ष्यः - तितञ्चिष्या / तितङ्क्ष्या
अच्
तितञ्चिषः / तितङ्क्षः - तितञ्चिषा - तितङ्क्षा
घञ्
तितञ्चिषः / तितङ्क्षः
तितञ्चिषा / तितङ्क्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः