कृदन्तरूपाणि - तञ्च् + णिच्+सन् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितञ्चयिषणम्
अनीयर्
तितञ्चयिषणीयः - तितञ्चयिषणीया
ण्वुल्
तितञ्चयिषकः - तितञ्चयिषिका
तुमुँन्
तितञ्चयिषितुम्
तव्य
तितञ्चयिषितव्यः - तितञ्चयिषितव्या
तृच्
तितञ्चयिषिता - तितञ्चयिषित्री
क्त्वा
तितञ्चयिषित्वा
क्तवतुँ
तितञ्चयिषितवान् - तितञ्चयिषितवती
क्त
तितञ्चयिषितः - तितञ्चयिषिता
शतृँ
तितञ्चयिषन् - तितञ्चयिषन्ती
शानच्
तितञ्चयिषमाणः - तितञ्चयिषमाणा
यत्
तितञ्चयिष्यः - तितञ्चयिष्या
अच्
तितञ्चयिषः - तितञ्चयिषा
घञ्
तितञ्चयिषः
तितञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः