कृदन्तरूपाणि - झर्झ् - झर्झँ परिभाषणभर्त्सनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
झर्झनम्
अनीयर्
झर्झनीयः - झर्झनीया
ण्वुल्
झर्झकः - झर्झिका
तुमुँन्
झर्झितुम्
तव्य
झर्झितव्यः - झर्झितव्या
तृच्
झर्झिता - झर्झित्री
क्त्वा
झर्झित्वा
क्तवतुँ
झर्झितवान् - झर्झितवती
क्त
झर्झितः - झर्झिता
शतृँ
झर्झन् - झर्झन्ती / झर्झती
ण्यत्
झर्झ्यः - झर्झ्या
अच्
झर्झः - झर्झा
घञ्
झर्झः
झर्झा


सनादि प्रत्ययाः

उपसर्गाः