कृदन्तरूपाणि - जम्भ् - जभिँ नाशने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जम्भनम्
अनीयर्
जम्भनीयः - जम्भनीया
ण्वुल्
जम्भकः - जम्भिका
तुमुँन्
जम्भयितुम् / जम्भितुम्
तव्य
जम्भयितव्यः / जम्भितव्यः - जम्भयितव्या / जम्भितव्या
तृच्
जम्भयिता / जम्भिता - जम्भयित्री / जम्भित्री
क्त्वा
जम्भयित्वा / जम्भित्वा
क्तवतुँ
जम्भितवान् - जम्भितवती
क्त
जम्भितः - जम्भिता
शतृँ
जम्भयन् / जम्भन् - जम्भयन्ती / जम्भन्ती
शानच्
जम्भयमानः / जम्भमानः - जम्भयमाना / जम्भमाना
यत्
जम्भ्यः - जम्भ्या
अच्
जम्भः - जम्भा
घञ्
जम्भः
जम्भा
युच्
जम्भना


सनादि प्रत्ययाः

उपसर्गाः