कृदन्तरूपाणि - जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जटनम्
अनीयर्
जटनीयः - जटनीया
ण्वुल्
जाटकः - जाटिका
तुमुँन्
जटितुम्
तव्य
जटितव्यः - जटितव्या
तृच्
जटिता - जटित्री
क्त्वा
जटित्वा
क्तवतुँ
जटितवान् - जटितवती
क्त
जटितः - जटिता
शतृँ
जटन् - जटन्ती
ण्यत्
जाट्यः - जाट्या
अच्
जटः - जटा
घञ्
जाटः
क्तिन्
जट्टिः


सनादि प्रत्ययाः

उपसर्गाः