कृदन्तरूपाणि - जंस् - जसिँ रक्षणे मोक्षण इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जंसनम्
अनीयर्
जंसनीयः - जंसनीया
ण्वुल्
जंसकः - जंसिका
तुमुँन्
जंसयितुम् / जंसितुम्
तव्य
जंसयितव्यः / जंसितव्यः - जंसयितव्या / जंसितव्या
तृच्
जंसयिता / जंसिता - जंसयित्री / जंसित्री
क्त्वा
जंसयित्वा / जंसित्वा
क्तवतुँ
जंसितवान् - जंसितवती
क्त
जंसितः - जंसिता
शतृँ
जंसयन् / जंसन् - जंसयन्ती / जंसन्ती
शानच्
जंसयमानः / जंसमानः - जंसयमाना / जंसमाना
यत्
जंस्यः - जंस्या
ण्यत्
जंस्यः - जंस्या
अच्
जंसः - जंसा
घञ्
जंसः
जंसा
युच्
जंसना


सनादि प्रत्ययाः

उपसर्गाः