कृदन्तरूपाणि - छृद् - उँछृदिँर् दीप्तिदेवनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छर्दनम्
अनीयर्
छर्दनीयः - छर्दनीया
ण्वुल्
छर्दकः - छर्दिका
तुमुँन्
छर्दितुम्
तव्य
छर्दितव्यः - छर्दितव्या
तृच्
छर्दिता - छर्दित्री
क्त्वा
छर्दित्वा / छृत्त्वा
क्तवतुँ
छृण्णवान् - छृण्णवती
क्त
छृण्णः - छृण्णा
शतृँ
छृन्दन् - छृन्दती
शानच्
छृन्दानः - छृन्दाना
क्यप्
छृद्यः - छृद्या
घञ्
छर्दः
छृदः - छृदा
क्तिन्
छृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः