कृदन्तरूपाणि - छुट् - छुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छुटनम्
अनीयर्
छुटनीयः - छुटनीया
ण्वुल्
छोटकः - छोटिका
तुमुँन्
छुटितुम्
तव्य
छुटितव्यः - छुटितव्या
तृच्
छुटिता - छुटित्री
क्त्वा
छुटित्वा
क्तवतुँ
छुटितवान् - छुटितवती
क्त
छुटितः - छुटिता
शतृँ
छुटन् - छुटन्ती / छुटती
ण्यत्
छोट्यः - छोट्या
घञ्
छोटः
छुटः - छुटा
क्तिन्
छुट्टिः


सनादि प्रत्ययाः

उपसर्गाः