कृदन्तरूपाणि - चुड् - चुडँ संवरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुडनम्
अनीयर्
चुडनीयः - चुडनीया
ण्वुल्
चोडकः - चोडिका
तुमुँन्
चुडितुम्
तव्य
चुडितव्यः - चुडितव्या
तृच्
चुडिता - चुडित्री
क्त्वा
चुडित्वा
क्तवतुँ
चुडितवान् - चुडितवती
क्त
चुडितः - चुडिता
शतृँ
चुडन् - चुडन्ती / चुडती
ण्यत्
चोड्यः - चोड्या
घञ्
चोडः
चुडः - चुडा
अङ्
चूडा


सनादि प्रत्ययाः

उपसर्गाः