कृदन्तरूपाणि - चुट्ट् - चुट्टँ अल्पीभावे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुट्टनम्
अनीयर्
चुट्टनीयः - चुट्टनीया
ण्वुल्
चुट्टकः - चुट्टिका
तुमुँन्
चुट्टयितुम्
तव्य
चुट्टयितव्यः - चुट्टयितव्या
तृच्
चुट्टयिता - चुट्टयित्री
क्त्वा
चुट्टयित्वा
क्तवतुँ
चुट्टितवान् - चुट्टितवती
क्त
चुट्टितः - चुट्टिता
शतृँ
चुट्टयन् - चुट्टयन्ती
शानच्
चुट्टयमानः - चुट्टयमाना
यत्
चुट्ट्यः - चुट्ट्या
अच्
चुट्टः - चुट्टा
युच्
चुट्टना


सनादि प्रत्ययाः

उपसर्गाः