कृदन्तरूपाणि - चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेलनम्
अनीयर्
चेलनीयः - चेलनीया
ण्वुल्
चेलकः - चेलिका
तुमुँन्
चेलितुम्
तव्य
चेलितव्यः - चेलितव्या
तृच्
चेलिता - चेलित्री
क्त्वा
चिलित्वा / चेलित्वा
क्तवतुँ
चिलितवान् - चिलितवती
क्त
चिलितः - चिलिता
शतृँ
चिलन् - चिलन्ती / चिलती
ण्यत्
चेल्यः - चेल्या
घञ्
चेलः
चिलः - चिला
क्तिन्
चिल्तिः


सनादि प्रत्ययाः

उपसर्गाः