कृदन्तरूपाणि - कित् - कितँ निवासे रोगापनयने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकित्सनम् / केतनम्
अनीयर्
चिकित्सनीयः / केतनीयः - चिकित्सनीया / केतनीया
ण्वुल्
चिकित्सकः / केतकः - चिकित्सिका / केतिका
तुमुँन्
चिकित्सितुम् / केतितुम्
तव्य
चिकित्सितव्यः / केतितव्यः - चिकित्सितव्या / केतितव्या
तृच्
चिकित्सिता / केतिता - चिकित्सित्री / केतित्री
क्त्वा
चिकित्सित्वा / कितित्वा / केतित्वा
क्तवतुँ
चिकित्सितवान् / कितितवान् - चिकित्सितवती / कितितवती
क्त
चिकित्सितः / कितितः - चिकित्सिता / कितिता
शतृँ
चिकित्सन् / केतन् - चिकित्सन्ती / केतन्ती
यत्
चिकित्स्यः - चिकित्स्या
ण्यत्
केत्यः - केत्या
अच्
चिकित्सः - चिकित्सा
घञ्
चिकित्सः / केतः
कितः - किता
क्तिन्
कित्तिः
चिकित्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः