कृदन्तरूपाणि - चल् - चलँ विलसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चलनम्
अनीयर्
चलनीयः - चलनीया
ण्वुल्
चालकः - चालिका
तुमुँन्
चलितुम्
तव्य
चलितव्यः - चलितव्या
तृच्
चलिता - चलित्री
क्त्वा
चलित्वा
क्तवतुँ
चलितवान् - चलितवती
क्त
चलितः - चलिता
शतृँ
चलन् - चलन्ती / चलती
ण्यत्
चाल्यः - चाल्या
अच्
चलाचलः / चलः - चलाचला / चला
घञ्
चालः
क्तिन्
चलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः