कृदन्तरूपाणि - चल् - चलँ भृतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चलनम् / चालनम्
अनीयर्
चलनीयः / चालनीयः - चलनीया / चालनीया
ण्वुल्
चलकः / चालकः - चलिका / चालिका
तुमुँन्
चलयितुम् / चालयितुम्
तव्य
चलयितव्यः / चालयितव्यः - चलयितव्या / चालयितव्या
तृच्
चलयिता / चालयिता - चलयित्री / चालयित्री
क्त्वा
चलयित्वा / चालयित्वा
क्तवतुँ
चलितवान् / चालितवान् - चलितवती / चालितवती
क्त
चलितः / चालितः - चलिता / चालिता
शतृँ
चलयन् / चालयन् - चलयन्ती / चालयन्ती
शानच्
चलयमानः / चालयमानः - चलयमाना / चालयमाना
यत्
चल्यः / चाल्यः - चल्या / चाल्या
अच्
चलः / चालः - चला / चाला
युच्
चलना / चालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः