कृदन्तरूपाणि - चम् + यङ्लुक् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चञ्चमनम् / चंचमनम्
अनीयर्
चञ्चमनीयः / चंचमनीयः - चञ्चमनीया / चंचमनीया
ण्वुल्
चञ्चमकः / चंचमकः - चञ्चमिका / चंचमिका
तुमुँन्
चञ्चमितुम् / चंचमितुम्
तव्य
चञ्चमितव्यः / चंचमितव्यः - चञ्चमितव्या / चंचमितव्या
तृच्
चञ्चमिता / चंचमिता - चञ्चमित्री / चंचमित्री
क्त्वा
चञ्चमित्वा / चंचमित्वा
क्तवतुँ
चञ्चमितवान् / चंचमितवान् - चञ्चमितवती / चंचमितवती
क्त
चञ्चमितः / चंचमितः - चञ्चमिता / चंचमिता
शतृँ
चञ्चमन् / चंचमन् - चञ्चमती / चंचमती
यत्
चञ्चम्यः / चंचम्यः - चञ्चम्या / चंचम्या
अच्
चञ्चमः / चंचमः - चञ्चमा - चंचमा
घञ्
चञ्चमः / चंचमः
चञ्चमा / चंचमा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः