कृदन्तरूपाणि - चम्प् - चपिँ गत्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चम्पनम्
अनीयर्
चम्पनीयः - चम्पनीया
ण्वुल्
चम्पकः - चम्पिका
तुमुँन्
चम्पयितुम् / चम्पितुम्
तव्य
चम्पयितव्यः / चम्पितव्यः - चम्पयितव्या / चम्पितव्या
तृच्
चम्पयिता / चम्पिता - चम्पयित्री / चम्पित्री
क्त्वा
चम्पयित्वा / चम्पित्वा
क्तवतुँ
चम्पितवान् - चम्पितवती
क्त
चम्पितः - चम्पिता
शतृँ
चम्पयन् / चम्पन् - चम्पयन्ती / चम्पन्ती
शानच्
चम्पयमानः / चम्पमानः - चम्पयमाना / चम्पमाना
यत्
चम्प्यः - चम्प्या
अच्
चम्पः - चम्पा
घञ्
चम्पः
चम्पा
युच्
चम्पना


सनादि प्रत्ययाः

उपसर्गाः