कृदन्तरूपाणि - चन्द् + सन् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचन्दिषणम्
अनीयर्
चिचन्दिषणीयः - चिचन्दिषणीया
ण्वुल्
चिचन्दिषकः - चिचन्दिषिका
तुमुँन्
चिचन्दिषितुम्
तव्य
चिचन्दिषितव्यः - चिचन्दिषितव्या
तृच्
चिचन्दिषिता - चिचन्दिषित्री
क्त्वा
चिचन्दिषित्वा
क्तवतुँ
चिचन्दिषितवान् - चिचन्दिषितवती
क्त
चिचन्दिषितः - चिचन्दिषिता
शतृँ
चिचन्दिषन् - चिचन्दिषन्ती
यत्
चिचन्दिष्यः - चिचन्दिष्या
अच्
चिचन्दिषः - चिचन्दिषा
घञ्
चिचन्दिषः
चिचन्दिषा


सनादि प्रत्ययाः

उपसर्गाः