कृदन्तरूपाणि - चन्द् + यङ् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाचन्दनम्
अनीयर्
चाचन्दनीयः - चाचन्दनीया
ण्वुल्
चाचन्दकः - चाचन्दिका
तुमुँन्
चाचन्दितुम्
तव्य
चाचन्दितव्यः - चाचन्दितव्या
तृच्
चाचन्दिता - चाचन्दित्री
क्त्वा
चाचन्दित्वा
क्तवतुँ
चाचन्दितवान् - चाचन्दितवती
क्त
चाचन्दितः - चाचन्दिता
शानच्
चाचन्द्यमानः - चाचन्द्यमाना
यत्
चाचन्द्यः - चाचन्द्या
घञ्
चाचन्दः
चाचन्दा


सनादि प्रत्ययाः

उपसर्गाः