कृदन्तरूपाणि - चद् - चदेँ परिभाषणे याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चदनम्
अनीयर्
चदनीयः - चदनीया
ण्वुल्
चादकः - चादिका
तुमुँन्
चदितुम्
तव्य
चदितव्यः - चदितव्या
तृच्
चदिता - चदित्री
क्त्वा
चदित्वा
क्तवतुँ
चदितवान् - चदितवती
क्त
चदितः - चदिता
शतृँ
चदन् - चदन्ती
शानच्
चदमानः - चदमाना
ण्यत्
चाद्यः - चाद्या
अच्
चदः - चदा
घञ्
चादः
क्तिन्
चत्तिः


सनादि प्रत्ययाः

उपसर्गाः