कृदन्तरूपाणि - ङु - ङुङ् शब्दे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ङवनम्
अनीयर्
ङवनीयः - ङवनीया
ण्वुल्
ङावकः - ङाविका
तुमुँन्
ङोतुम्
तव्य
ङोतव्यः - ङोतव्या
तृच्
ङोता - ङोत्री
क्त्वा
ङुत्वा
क्तवतुँ
ङुतवान् - ङुतवती
क्त
ङुतः - ङुता
शानच्
ङवमानः - ङवमाना
यत्
ङव्यः - ङव्या
ण्यत्
ङाव्यः - ङाव्या
अच्
ङवः - ङवा
अप्
ङवः
क्तिन्
ङुतिः


सनादि प्रत्ययाः

उपसर्गाः