कृदन्तरूपाणि - घुट् - घुटँ परिवर्तने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घोटनम्
अनीयर्
घोटनीयः - घोटनीया
ण्वुल्
घोटकः - घोटिका
तुमुँन्
घोटितुम्
तव्य
घोटितव्यः - घोटितव्या
तृच्
घोटिता - घोटित्री
क्त्वा
घुटित्वा / घोटित्वा
क्तवतुँ
घोटितवान् / घुटितवान् - घोटितवती / घुटितवती
क्त
घोटितः / घुटितः - घोटिता / घुटिता
शानच्
घोटमानः - घोटमाना
ण्यत्
घोट्यः - घोट्या
घञ्
घोटः
घुटः - घुटा
क्तिन्
घुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः