कृदन्तरूपाणि - घुट् - घुटँ प्रतिघाते - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घुटनम्
अनीयर्
घुटनीयः - घुटनीया
ण्वुल्
घोटकः - घोटिका
तुमुँन्
घुटितुम्
तव्य
घुटितव्यः - घुटितव्या
तृच्
घुटिता - घुटित्री
क्त्वा
घुटित्वा
क्तवतुँ
घुटितवान् - घुटितवती
क्त
घुटितः - घुटिता
शतृँ
घुटन् - घुटन्ती / घुटती
ण्यत्
घोट्यः - घोट्या
घञ्
घोटः
घुटः - घुटा
क्तिन्
घुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः