कृदन्तरूपाणि - घिण्ण् - घिणिँ ग्रहणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घिण्णनम्
अनीयर्
घिण्णनीयः - घिण्णनीया
ण्वुल्
घिण्णकः - घिण्णिका
तुमुँन्
घिण्णितुम्
तव्य
घिण्णितव्यः - घिण्णितव्या
तृच्
घिण्णिता - घिण्णित्री
क्त्वा
घिण्णित्वा
क्तवतुँ
घिण्णितवान् - घिण्णितवती
क्त
घिण्णितः - घिण्णिता
शानच्
घिण्णमानः - घिण्णमाना
ण्यत्
घिण्ण्यः - घिण्ण्या
घञ्
घिण्णः
घिण्णः - घिण्णा
घिण्णा


सनादि प्रत्ययाः

उपसर्गाः