कृदन्तरूपाणि - गृञ्ज् - गृजिँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गृञ्जनम्
अनीयर्
गृञ्जनीयः - गृञ्जनीया
ण्वुल्
गृञ्जकः - गृञ्जिका
तुमुँन्
गृञ्जितुम्
तव्य
गृञ्जितव्यः - गृञ्जितव्या
तृच्
गृञ्जिता - गृञ्जित्री
क्त्वा
गृञ्जित्वा
क्तवतुँ
गृञ्जितवान् - गृञ्जितवती
क्त
गृञ्जितः - गृञ्जिता
शतृँ
गृञ्जन् - गृञ्जन्ती
क्यप्
गृञ्ज्यः - गृञ्ज्या
घञ्
गृञ्जः
गृञ्जः - गृञ्जा
गृञ्जा


सनादि प्रत्ययाः

उपसर्गाः