कृदन्तरूपाणि - गुण्ड् - गुडिँ रक्षणे वेष्टने च रक्षण इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गुण्डनम्
अनीयर्
गुण्डनीयः - गुण्डनीया
ण्वुल्
गुण्डकः - गुण्डिका
तुमुँन्
गुण्डयितुम् / गुण्डितुम्
तव्य
गुण्डयितव्यः / गुण्डितव्यः - गुण्डयितव्या / गुण्डितव्या
तृच्
गुण्डयिता / गुण्डिता - गुण्डयित्री / गुण्डित्री
क्त्वा
गुण्डयित्वा / गुण्डित्वा
क्तवतुँ
गुण्डितवान् - गुण्डितवती
क्त
गुण्डितः - गुण्डिता
शतृँ
गुण्डयन् / गुण्डन् - गुण्डयन्ती / गुण्डन्ती
शानच्
गुण्डयमानः / गुण्डमानः - गुण्डयमाना / गुण्डमाना
यत्
गुण्ड्यः - गुण्ड्या
ण्यत्
गुण्ड्यः - गुण्ड्या
अच्
गुण्डः - गुण्डा
घञ्
गुण्डः
गुण्डः - गुण्डा
गुण्डा
युच्
गुण्डना


सनादि प्रत्ययाः

उपसर्गाः