कृदन्तरूपाणि - गुण्ठ् - गुठिँ रक्षणे वेष्टने च रक्षण इत्येके इत्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गुण्ठनम्
अनीयर्
गुण्ठनीयः - गुण्ठनीया
ण्वुल्
गुण्ठकः - गुण्ठिका
तुमुँन्
गुण्ठयितुम् / गुण्ठितुम्
तव्य
गुण्ठयितव्यः / गुण्ठितव्यः - गुण्ठयितव्या / गुण्ठितव्या
तृच्
गुण्ठयिता / गुण्ठिता - गुण्ठयित्री / गुण्ठित्री
क्त्वा
गुण्ठयित्वा / गुण्ठित्वा
क्तवतुँ
गुण्ठितवान् - गुण्ठितवती
क्त
गुण्ठितः - गुण्ठिता
शतृँ
गुण्ठयन् / गुण्ठन् - गुण्ठयन्ती / गुण्ठन्ती
शानच्
गुण्ठयमानः / गुण्ठमानः - गुण्ठयमाना / गुण्ठमाना
यत्
गुण्ठ्यः - गुण्ठ्या
ण्यत्
गुण्ठ्यः - गुण्ठ्या
अच्
गुण्ठः - गुण्ठा
घञ्
गुण्ठः
गुण्ठः - गुण्ठा
गुण्ठा
युच्
गुण्ठना


सनादि प्रत्ययाः

उपसर्गाः