कृदन्तरूपाणि - गन्ध् - गन्धँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गन्धनम्
अनीयर्
गन्धनीयः - गन्धनीया
ण्वुल्
गन्धकः - गन्धिका
तुमुँन्
गन्धयितुम्
तव्य
गन्धयितव्यः - गन्धयितव्या
तृच्
गन्धयिता - गन्धयित्री
क्त्वा
गन्धयित्वा
क्तवतुँ
गन्धितवान् - गन्धितवती
क्त
गन्धितः - गन्धिता
शानच्
गन्धयमानः - गन्धयमाना
यत्
गन्ध्यः - गन्ध्या
अच्
गन्धः - गन्धा
युच्
गन्धना


सनादि प्रत्ययाः

उपसर्गाः