कृदन्तरूपाणि - क्षुर् - क्षुरँ विलेखने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षोरणम्
अनीयर्
क्षोरणीयः - क्षोरणीया
ण्वुल्
क्षोरकः - क्षोरिका
तुमुँन्
क्षोरितुम्
तव्य
क्षोरितव्यः - क्षोरितव्या
तृच्
क्षोरिता - क्षोरित्री
क्त्वा
क्षुरित्वा / क्षोरित्वा
क्तवतुँ
क्षुरितवान् - क्षुरितवती
क्त
क्षुरितः - क्षुरिता
शतृँ
क्षुरन् - क्षुरन्ती / क्षुरती
ण्यत्
क्षोर्यः - क्षोर्या
घञ्
क्षोरः
क्षुरः - क्षुरा
क्तिन्
क्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः