कृदन्तरूपाणि - क्षञ्ज् - क्षजिँ कृच्छ्रजीवने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षञ्जनम्
अनीयर्
क्षञ्जनीयः - क्षञ्जनीया
ण्वुल्
क्षञ्जकः - क्षञ्जिका
तुमुँन्
क्षञ्जयितुम् / क्षञ्जितुम्
तव्य
क्षञ्जयितव्यः / क्षञ्जितव्यः - क्षञ्जयितव्या / क्षञ्जितव्या
तृच्
क्षञ्जयिता / क्षञ्जिता - क्षञ्जयित्री / क्षञ्जित्री
क्त्वा
क्षञ्जयित्वा / क्षञ्जित्वा
क्तवतुँ
क्षञ्जितवान् - क्षञ्जितवती
क्त
क्षञ्जितः - क्षञ्जिता
शतृँ
क्षञ्जयन् / क्षञ्जन् - क्षञ्जयन्ती / क्षञ्जन्ती
शानच्
क्षञ्जयमानः / क्षञ्जमानः - क्षञ्जयमाना / क्षञ्जमाना
यत्
क्षञ्ज्यः - क्षञ्ज्या
ण्यत्
क्षञ्ज्यः - क्षञ्ज्या
अच्
क्षञ्जः - क्षञ्जा
घञ्
क्षञ्जः
क्षञ्जा
युच्
क्षञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः