कृदन्तरूपाणि - क्लन्द् + सन् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्लन्दिषणम्
अनीयर्
चिक्लन्दिषणीयः - चिक्लन्दिषणीया
ण्वुल्
चिक्लन्दिषकः - चिक्लन्दिषिका
तुमुँन्
चिक्लन्दिषितुम्
तव्य
चिक्लन्दिषितव्यः - चिक्लन्दिषितव्या
तृच्
चिक्लन्दिषिता - चिक्लन्दिषित्री
क्त्वा
चिक्लन्दिषित्वा
क्तवतुँ
चिक्लन्दिषितवान् - चिक्लन्दिषितवती
क्त
चिक्लन्दिषितः - चिक्लन्दिषिता
शतृँ
चिक्लन्दिषन् - चिक्लन्दिषन्ती
यत्
चिक्लन्दिष्यः - चिक्लन्दिष्या
अच्
चिक्लन्दिषः - चिक्लन्दिषा
घञ्
चिक्लन्दिषः
चिक्लन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः