कृदन्तरूपाणि - क्लन्द् + णिच्+सन् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्लन्दयिषणम्
अनीयर्
चिक्लन्दयिषणीयः - चिक्लन्दयिषणीया
ण्वुल्
चिक्लन्दयिषकः - चिक्लन्दयिषिका
तुमुँन्
चिक्लन्दयिषितुम्
तव्य
चिक्लन्दयिषितव्यः - चिक्लन्दयिषितव्या
तृच्
चिक्लन्दयिषिता - चिक्लन्दयिषित्री
क्त्वा
चिक्लन्दयिषित्वा
क्तवतुँ
चिक्लन्दयिषितवान् - चिक्लन्दयिषितवती
क्त
चिक्लन्दयिषितः - चिक्लन्दयिषिता
शतृँ
चिक्लन्दयिषन् - चिक्लन्दयिषन्ती
शानच्
चिक्लन्दयिषमाणः - चिक्लन्दयिषमाणा
यत्
चिक्लन्दयिष्यः - चिक्लन्दयिष्या
अच्
चिक्लन्दयिषः - चिक्लन्दयिषा
घञ्
चिक्लन्दयिषः
चिक्लन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः