कृदन्तरूपाणि - क्रन्द् + सन् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्रन्दिषणम्
अनीयर्
चिक्रन्दिषणीयः - चिक्रन्दिषणीया
ण्वुल्
चिक्रन्दिषकः - चिक्रन्दिषिका
तुमुँन्
चिक्रन्दिषितुम्
तव्य
चिक्रन्दिषितव्यः - चिक्रन्दिषितव्या
तृच्
चिक्रन्दिषिता - चिक्रन्दिषित्री
क्त्वा
चिक्रन्दिषित्वा
क्तवतुँ
चिक्रन्दिषितवान् - चिक्रन्दिषितवती
क्त
चिक्रन्दिषितः - चिक्रन्दिषिता
शतृँ
चिक्रन्दिषन् - चिक्रन्दिषन्ती
यत्
चिक्रन्दिष्यः - चिक्रन्दिष्या
अच्
चिक्रन्दिषः - चिक्रन्दिषा
घञ्
चिक्रन्दिषः
चिक्रन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः