कृदन्तरूपाणि - क्रन्द् + यङ्लुक् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाक्रन्दनम्
अनीयर्
चाक्रन्दनीयः - चाक्रन्दनीया
ण्वुल्
चाक्रन्दकः - चाक्रन्दिका
तुमुँन्
चाक्रन्दितुम्
तव्य
चाक्रन्दितव्यः - चाक्रन्दितव्या
तृच्
चाक्रन्दिता - चाक्रन्दित्री
क्त्वा
चाक्रन्दित्वा
क्तवतुँ
चाक्रदितवान् - चाक्रदितवती
क्त
चाक्रदितः - चाक्रदिता
शतृँ
चाक्रदन् - चाक्रदती
ण्यत्
चाक्रन्द्यः - चाक्रन्द्या
अच्
चाक्रन्दः - चाक्रन्दा
घञ्
चाक्रन्दः
चाक्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः