कृदन्तरूपाणि - कॄ - कॄञ् हिंसायाम् - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
करणम्
अनीयर्
करणीयः - करणीया
ण्वुल्
कारकः - कारिका
तुमुँन्
करीतुम् / करितुम्
तव्य
करीतव्यः / करितव्यः - करीतव्या / करितव्या
तृच्
करीता / करिता - करीत्री / करित्री
क्त्वा
कीर्त्वा
क्तवतुँ
कीर्णवान् - कीर्णवती
क्त
कीर्णः - कीर्णा
शतृँ
कृणन् - कृणती
शानच्
कृणानः - कृणाना
ण्यत्
कार्यः - कार्या
अच्
करः - करा
अप्
करः
क्तिन्
कीर्णिः
अङ्
कारा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः