कृदन्तरूपाणि - कृष् + यङ्लुक् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकर्षणम् / चरिकर्षणम् / चर्कर्षणम्
अनीयर्
चरीकर्षणीयः / चरिकर्षणीयः / चर्कर्षणीयः - चरीकर्षणीया / चरिकर्षणीया / चर्कर्षणीया
ण्वुल्
चरीकर्षकः / चरिकर्षकः / चर्कर्षकः - चरीकर्षिका / चरिकर्षिका / चर्कर्षिका
तुमुँन्
चरीकर्षितुम् / चरिकर्षितुम् / चर्कर्षितुम्
तव्य
चरीकर्षितव्यः / चरिकर्षितव्यः / चर्कर्षितव्यः - चरीकर्षितव्या / चरिकर्षितव्या / चर्कर्षितव्या
तृच्
चरीकर्षिता / चरिकर्षिता / चर्कर्षिता - चरीकर्षित्री / चरिकर्षित्री / चर्कर्षित्री
क्त्वा
चरीकर्षित्वा / चरिकर्षित्वा / चर्कर्षित्वा
क्तवतुँ
चरीकृषितवान् / चरिकृषितवान् / चर्कृषितवान् - चरीकृषितवती / चरिकृषितवती / चर्कृषितवती
क्त
चरीकृषितः / चरिकृषितः / चर्कृषितः - चरीकृषिता / चरिकृषिता / चर्कृषिता
शतृँ
चरीकृषन् / चरिकृषन् / चर्कृषन् - चरीकृषती / चरिकृषती / चर्कृषती
क्यप्
चरीकृष्यः / चरिकृष्यः / चर्कृष्यः - चरीकृष्या / चरिकृष्या / चर्कृष्या
घञ्
चरीकर्षः / चरिकर्षः / चर्कर्षः
चरीकृषः / चरिकृषः / चर्कृषः - चरीकृषा / चरिकृषा / चर्कृषा
चरीकर्षा / चरिकर्षा / चर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः