कृदन्तरूपाणि - कूल् - कूलँ आवरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कूलनम्
अनीयर्
कूलनीयः - कूलनीया
ण्वुल्
कूलकः - कूलिका
तुमुँन्
कूलितुम्
तव्य
कूलितव्यः - कूलितव्या
तृच्
कूलिता - कूलित्री
क्त्वा
कूलित्वा
क्तवतुँ
कूलितवान् - कूलितवती
क्त
कूलितः - कूलिता
शतृँ
कूलन् - कूलन्ती
ण्यत्
कूल्यः - कूल्या
घञ्
कूलः
कूलः - कूला
कूला


सनादि प्रत्ययाः

उपसर्गाः