कृदन्तरूपाणि - कुम्भ् - कुभिँ आच्छादने छादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुम्भनम्
अनीयर्
कुम्भनीयः - कुम्भनीया
ण्वुल्
कुम्भकः - कुम्भिका
तुमुँन्
कुम्भयितुम् / कुम्भितुम्
तव्य
कुम्भयितव्यः / कुम्भितव्यः - कुम्भयितव्या / कुम्भितव्या
तृच्
कुम्भयिता / कुम्भिता - कुम्भयित्री / कुम्भित्री
क्त्वा
कुम्भयित्वा / कुम्भित्वा
क्तवतुँ
कुम्भितवान् - कुम्भितवती
क्त
कुम्भितः - कुम्भिता
शतृँ
कुम्भयन् / कुम्भन् - कुम्भयन्ती / कुम्भन्ती
शानच्
कुम्भयमानः / कुम्भमानः - कुम्भयमाना / कुम्भमाना
यत्
कुम्भ्यः - कुम्भ्या
ण्यत्
कुम्भ्यः - कुम्भ्या
अच्
कुम्भः - कुम्भा
घञ्
कुम्भः
कुम्भः - कुम्भा
कुम्भा
युच्
कुम्भना


सनादि प्रत्ययाः

उपसर्गाः