कृदन्तरूपाणि - कुच् - कुचँ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कोचनम्
अनीयर्
कोचनीयः - कोचनीया
ण्वुल्
कोचकः - कोचिका
तुमुँन्
कोचितुम्
तव्य
कोचितव्यः - कोचितव्या
तृच्
कोचिता - कोचित्री
क्त्वा
कुचित्वा / कोचित्वा
क्तवतुँ
कोचितवान् / कुचितवान् - कोचितवती / कुचितवती
क्त
कोचितः / कुचितः - कोचिता / कुचिता
शतृँ
कोचन् - कोचन्ती
ण्यत्
कोच्यः - कोच्या
अच्
कोचः - कोचा
घञ्
कोचः
कोचः - कोचा
क्तिन्
कुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः