कृदन्तरूपाणि - कुक् + णिच्+सन् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुकोकयिषणम्
अनीयर्
चुकोकयिषणीयः - चुकोकयिषणीया
ण्वुल्
चुकोकयिषकः - चुकोकयिषिका
तुमुँन्
चुकोकयिषितुम्
तव्य
चुकोकयिषितव्यः - चुकोकयिषितव्या
तृच्
चुकोकयिषिता - चुकोकयिषित्री
क्त्वा
चुकोकयिषित्वा
क्तवतुँ
चुकोकयिषितवान् - चुकोकयिषितवती
क्त
चुकोकयिषितः - चुकोकयिषिता
शतृँ
चुकोकयिषन् - चुकोकयिषन्ती
शानच्
चुकोकयिषमाणः - चुकोकयिषमाणा
यत्
चुकोकयिष्यः - चुकोकयिष्या
अच्
चुकोकयिषः - चुकोकयिषा
घञ्
चुकोकयिषः
चुकोकयिषा


सनादि प्रत्ययाः

उपसर्गाः